B 158-3 Kulamūlaratnapañcakāvatāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 158/3
Title: Kulamūlaratnapañcakāvatāra
Dimensions: 31 x 8 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1499
Remarks:


Reel No. B 158-3 Inventory No. 36508

Title Kulamūlaratnapañcakāvatāra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 26b, no. 1284

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 31.0 x 8.0 cm

Folios 54

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1499

Manuscript Features

Colophon does not appear, possibly the text is near to end.

Excerpts

Beginning

❖ oṃ namaḥ śivādigurubhyaḥ ||

pañcāśadvarṇṇarūpasthaṃ yāmalaṃ yac ca vyāpakaṃ |

kulākulatayā kṛtvā pratyakṣaṃ taṃ namāmy ahaṃ ||

śṛṃgāṭaṃ gaulakānte sphuradamalamalaṃ pīṭhadivyo(!)ghayuktaṃ

vidyutratnap[r]abhābhaṃ pralayaśikhiśikhākārarūpaṃ vicitraṃ,

tat(!)madhye kubjikākhyā sakalaguṇayutā jñānasaṃghaṃ giranti(!)

śrīmitrotsaṃgasaṃsthā dadatu †vinatrit↠bhuktimuktyū[r]mmigharmmaṃ (!) ||

(fol. 1v1–3)

End

iśvarī e(!)śvaryam madanā iti madanaphalaṃ ||

rapareti rasai caiva samāsāt kathito mayā⟨ḥ⟩ ||

mahoṣadhīgaṇaṃ devī, mātaṃgīpuṣyasa[ṃ]yutaṃ ||

mardayat sūta⟨ṃ⟩kaṃ devi, saptāhaṃ sādhakottamaḥ |

tatsāmyena hemaṃ syāt vajrā atraṃ(!) rasasamaṃ kṛtvā ||<ref name="ftn1">stanza is unmetrical</ref>

mardayet sādhakeśvaraḥ || guti(!)kā jāyate naraḥ || (fol. 54v1–3)

Sub-colophon

iti kākacaṇḍeśvarimate trailokyasundarīguṭikā saṃpūrṇṇaṃ(!) || || śubham astu sarvadā śubhaṃ ||     ||  (fol. 53v2–3)

Microfilm Details

Reel No. B 158/3

Date of Filming 14-11-1971

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography


<references/>