B 158-3 Kulamūlaratnapañcakāvatāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 158/3
Title: Kulamūlaratnapañcakāvatāra
Dimensions: 31 x 8 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1499
Remarks:
Reel No. B 158-3 Inventory No. 36508
Title Kulamūlaratnapañcakāvatāra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 26b, no. 1284
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 31.0 x 8.0 cm
Folios 54
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1499
Manuscript Features
Colophon does not appear, possibly the text is near to end.
Excerpts
Beginning
❖ oṃ namaḥ śivādigurubhyaḥ ||
pañcāśadvarṇṇarūpasthaṃ yāmalaṃ yac ca vyāpakaṃ |
kulākulatayā kṛtvā pratyakṣaṃ taṃ namāmy ahaṃ ||
śṛṃgāṭaṃ gaulakānte sphuradamalamalaṃ pīṭhadivyo(!)ghayuktaṃ
vidyutratnap[r]abhābhaṃ pralayaśikhiśikhākārarūpaṃ vicitraṃ,
tat(!)madhye kubjikākhyā sakalaguṇayutā jñānasaṃghaṃ giranti(!)
śrīmitrotsaṃgasaṃsthā dadatu †vinatrit↠bhuktimuktyū[r]mmigharmmaṃ (!) ||
(fol. 1v1–3)
End
iśvarī e(!)śvaryam madanā iti madanaphalaṃ ||
rapareti rasai caiva samāsāt kathito mayā⟨ḥ⟩ ||
mahoṣadhīgaṇaṃ devī, mātaṃgīpuṣyasa[ṃ]yutaṃ ||
mardayat sūta⟨ṃ⟩kaṃ devi, saptāhaṃ sādhakottamaḥ |
tatsāmyena hemaṃ syāt vajrā atraṃ(!) rasasamaṃ kṛtvā ||<ref name="ftn1">stanza is unmetrical</ref>
mardayet sādhakeśvaraḥ || guti(!)kā jāyate naraḥ || (fol. 54v1–3)
Sub-colophon
iti kākacaṇḍeśvarimate trailokyasundarīguṭikā saṃpūrṇṇaṃ(!) || || śubham astu sarvadā śubhaṃ || || (fol. 53v2–3)
Microfilm Details
Reel No. B 158/3
Date of Filming 14-11-1971
Exposures 59
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography
<references/>